विकिसूक्तयः:शिष्टाचार

  • सम्मान पूर्वक सहभागी भव:, अन्य यॊजकेभ्य अपवित्र र अपमानजनक भाषायां आदेशं नैव ददसि।
  • अन्य जनानां स्थिति(पद) निष्कर्षाय समर्थनं करॊसि।
  • अन्यॆषु जनॆषु मध्यॆ अशिष्ट व्यवहारं मा कुरु, यथा सम्भव अन्यॆभ्यॊ यॊजकॆभ्यॊ सह सौहार्दपूर्ण सम्बन्धः स्थापय।