गोः विक्रयणानन्तरम् अपि विक्रेता ‘सा मम गौः’ इत्येव कथयति । यदि सः स्वामित्वम् अपि स्वस्य सकाशे एव रक्षेत् तर्हि तत् धर्मविरुद्धं भवतीति धर्मशास्त्रेषु स्पष्टम् अस्ति । नारद – याज्ञ्वल्क्यादयः धर्मज्ञाः विक्रीतासंप्रदानम् इति कथयान्ति । यथाः १. विक्रीय पण्यं मूल्येन क्रेतुर्यत् न प्रदीयते । २. विक्रीयासम्प्रदानं तद्द्विपदमुच्यते ॥

"https://sa.wikiquote.org/w/index.php?title=विक्रीतगवीन्यायः&oldid=11098" इत्यस्माद् प्रतिप्राप्तम्