विदुरनीतिः (अध्यायः ३७)


 विदुर उवाच ।

सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् ।
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ १॥

तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।
अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ २॥

यश्चाशिष्यं शासति यश् च कुप्यते
यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च योऽरक्षति भद्रमस्तु ते
यश्चायाच्यं याचति यश् च कत्थते ॥ ३॥

यश्चाभिजातः प्रकरोत्यकार्यं
यश्चाबलो बलिना नित्यवैरी ।
अश्रद्दधानाय च यो ब्रवीति
यश्चाकाम्यं कामयते नरेन्द्र ॥ ४॥

वध्वा हासं श्वशुरो यश् च मन्यते
वध्वा वसन्नुत यो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं
स्त्रियं च यः परिवदतेऽतिवेलम् ॥ ५॥

यश्चैव लब्ध्वा न स्मरामीत्युवाच
दत्त्वा च यः कत्थति याच्यमानः ।
यश्चासतः सान्त्वमुपासतीह
एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ ६॥

यस्मिन्यथा वर्तते यो मनुष्यस्
तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः
साध्वाचारः साधुना प्रत्युदेयः ॥ ७॥

 धृतराष्ट्र उवाच ।

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ ८॥

 विदुर उवाच ।

अतिवादोऽतिमानश्च तथात्यागो नराधिपः ।
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ ९॥

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ १०॥

विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः ।
वृषली पतिर्द्विजो यश्च पानपश्चैव भारत ॥ ११॥

शरणागतहा चैव सर्वे ब्रह्महणैः समाः ।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ १२॥

गृही वदान्योऽनपविद्ध वाक्यः
शेषान्न भोकाप्यविहिंसकश् च ।
नानर्थकृत्त्यक्तकलिः कृतङ्य़ः
सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ १३॥

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १४॥

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १५॥

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १६॥

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १७॥

उक्तं मया द्यूतकालेऽपि राजन्
नैवं युक्तं वचनं प्रातिपीय ।
तदौषधं पथ्यमिवातुरस्य
न रोचते तव वैचित्र वीर्य ॥ १८॥

काकैरिमांश्चित्रबर्हान्मयूरान्
पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः ।
हित्वा सिंहान्क्रोष्टु कान्गूहमानः
प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ १९॥

यस्तात न क्रुध्यति सर्वकालं
भृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन्भृत्या भर्तरि विश्वसन्ति
न चैनमापत्सु परित्यजन्ति ॥ २०॥

न भृत्यानां वृत्ति संरोधनेन
बाह्यं जनं सञ्जिघृक्षेदपूर्वम् ।
त्यजन्ति ह्येनमुचितावरुद्धाः
स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ २१॥

कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्य्
आयव्ययावनुरूपां च वृत्तिम् ।
सङ्गृह्णीयादनुरूपान्सहायान्
सहायसाध्यानि हि दुष्कराणि ॥ २२॥

अभिप्रायं यो विदित्वा तु भर्तुः
सर्वाणि कार्याणि करोत्यतन्द्रीः ।
वक्ता हितानामनुरक्त आर्यः
शक्तिङ्य़ आत्मेव हि सोऽनुकम्प्यः ॥ २३॥

वाक्यं तु यो नाद्रियतेऽनुशिष्टः
प्रत्याह यश्चापि नियुज्यमानः ।
प्रङ्य़ाभिमानी प्रतिकूलवादी
त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ २४॥

अस्तब्धमक्लीबमदीर्घसूत्रं
सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
अरोग जातीयमुदारवाक्यं
दूतं वदन्त्यष्ट गुणोपपन्नम् ॥ २५॥

न विश्वासाज्जातु परस्य गेहं
गच्च्हेन्नरश्चेतयानो विकाले ।
न चत्वरे निशि तिष्ठेन्निगूढो
न राजन्यां योषितं प्रार्थयीत ॥ २६॥

न निह्नवं सत्र गतस्य गच्च्हेत्
संसृष्ट मन्त्रस्य कुसङ्गतस्य ।
न च ब्रूयान्नाश्वसामि त्वयीति
स कारणं व्यपदेशं तु कुर्यात् ॥ २७॥

घृणी राजा पुंश्चली राजभृत्यः
पुत्रो भ्राता विधवा बाल पुत्रा ।
सेना जीवी चोद्धृत भक्त एव
व्यवहारे वै वर्जनीयाः स्युरेते ॥ २८॥

गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः ।
स्पर्शश्च गन्धश्च विशुद्धता च
श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ २९॥

गुणाश्च षण्मितभुक्तं भजन्ते
आरोग्यमायुश्च सुखं बलं च ।
अनाविलं चास्य भवेदपत्यं
न चैनमाद्यून इति क्षिपन्ति ॥ ३०॥

अकर्म शीलं च महाशनं च
लोकद्विष्टं बहु मायं नृशंसम् ।
अदेशकालङ्य़मनिष्ट वेषम्
एतान्गृहे न प्रतिवासयीत ॥ ३१॥

कदर्यमाक्रोशकमश्रुतं च
वराक सम्भूतममान्य मानिनम् ।
निष्ठूरिणं कृतवैरं कृतघ्नम्
एतान्भृतार्तोऽपि न जातु याचेत् ॥ ३२॥

सङ्क्लिष्टकर्माणमतिप्रवादं
नित्यानृतं चादृढ भक्तिकं च ।
विकृष्टरागं बहुमानिनं चाप्य्
एतान्न सेवेत नराधमान्षट् ॥ ३३॥

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ ३४॥

उत्पाद्य पुत्राननृणांश्च कृत्वा
वृत्तिं च तेभ्योऽनुविधाय कां चित् ।
स्थाने कुमारीः प्रतिपाद्य सर्वा
अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ ३५॥

हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।
तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ ३६॥

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥ ३७॥

पश्य दोषान्पाण्डवैर्विग्रहे त्वं
यत्र व्यथेरन्नपि देवाः स शक्राः ।
पुत्रैर्वैरं नित्यमुद्विग्नवासो
यशः प्रणाशो द्विषतां च हर्षः ॥ ३८॥

भीष्मस्य कोपस्तव चेन्द्र कल्प
द्रोणस्य राङ्य़श्च युधिष्ठिरस्य ।
उत्सादयेल्लोकमिमं प्रवृद्धः
श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ ३९॥

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ ४०॥

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।
मा वनं च्हिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ ४१॥

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ ४२॥

न तथेच्च्हन्त्यकल्याणाः परेषां वेदितुं गुणान् ।
यथैषां ङ्य़ातुमिच्च्हन्ति नैर्गुण्यं पापचेतसः ॥ ४३॥

अर्थसिद्धिं परामिच्च्हन्धर्ममेवादितश् चरेत् ।
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ ४४॥

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या ॥ ४५॥

यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति ॥ ४६॥

संनियच्च्हति यो वेगमुत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ ४७॥

बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे ।
यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ ४८॥

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।
धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ ४९॥

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् ॥ ५०॥

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रङ्य़ा बलमुच्यते ॥ ५१॥

महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ ५२॥

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु ।
भोगे चायुषि विश्वासं कः प्राङ्य़ः कर्तुमर्हति ॥ ५३॥

प्रङ्य़ा शरेणाभिहतस्य जन्तोश्
चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ ५४॥

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावङ्य़ेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ ५५॥

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ ५६॥

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ ५७॥

एवमेव कुले जाताः पावकोपम तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ ५८॥

लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ ५९॥

वनं राजंस्त्वं सपुत्रोऽम्बिकेय
सिंहान्वने पाण्डवांस्तात विद्धि ।
सिंहैर्विहीनं हि वनं विनश्येत्
सिंहा विनश्येयुरृते वनेन ॥ ६०॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
                 विदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥ ३७॥