विद्या विवादाय धनं मदाय...


विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय ।

खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानय च रक्षणाय ॥

'दुष्टः जनः विद्यां कलहाय, धनम् अहङ्कारप्रदर्शनाय, शक्तिम् अन्येषां हिंसायै उपयुङ्ते चेत्, शिष्टः जनः विद्याम् अन्येभ्यः ज्ञानं दातुं,धनं च दानाय, शक्तिं च रक्षणाय उपयुङ्ते ।'