विलसतु सा मे रसनाग्रे...

विलसतु सा मे रसनाग्रे...


विलसतु सा मे रसनाग्रे

निवसतु सा मे हृदयाब्जे ॥


या वै वाणी ध्यानावस्थित-
मुनिसाक्षात्कृत-वेदमयी ।
या च पराशरमुनिमनुमुख्य-
स्मृतिविस्तारित-धर्ममयी ॥१॥


या वै वाणी वल्मीकोद्भव-
मुनिकृत-रघुवर-चरितमयी ।
या वा वेदव्यासमुखोदित-
पञ्चमवेदपुराणमयी । ॥२॥


या वै जैमिनि-कपिल-पतञ्जलि-
गौतमादिकृत-शास्त्रमयी ।
या वा वेदान्तप्रतिपादित-
मोक्षप्रदायक-तत्त्वमयी । ॥३॥


या वै वाणी भारवि-बाण-
प्रमुख-कवीश्वर-काव्यमयी ।
या वै रूपक-चम्पू-मुक्तक-
पुण्यद-विविध-स्तोत्रमयी । ॥५॥


या खलु भारत-भूप्रादेशिक-
भाषानिवह-प्राणमयी ।
कोट्यनुकोटिषु भाषास्वपि या

केवलमेका देवमयी । ॥६॥
- श्री मञ्जुनाथशर्मा