"धृतिः क्षमा दमोऽस्तेयं..." इत्यस्य संस्करणे भेदः

(लघु) ३ पुनरावृत्तिः: Importing from Incubator
No edit summary
पङ्क्तिः १:
{{पृष्ठपट्टिका-सुभाषितम्
<poem>
|शीर्षकम् =सुभाषितम्
|सुभाषितम्='''धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।'''<br />
'''धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥'''<br />
|अर्थः=धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।
 
}}
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
धैर्यं, क्षमा, बाह्येन्द्रियनिग्रहः, बुद्धिः, विद्या, सत्यं, शान्तिः - एते दश धर्मस्य लक्षणम् ।
 
[[Category:धर्मः]]
"https://sa.wikiquote.org/wiki/धृतिः_क्षमा_दमोऽस्तेयं..." इत्यस्माद् प्रतिप्राप्तम्