स्वयमेव रोपितस्य विषवृक्षस्य छेदनं स्वयमेव कर्तुं न शक्यते । एवमेव स्वयं प्रीत्या आरब्धं कार्यं कीयदपि निन्द्यं स्यात् तत् परित्यक्तुं मनः न भवति इति भावः । यथा – <poem> १. विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसांप्रतम् । कुमारसंभवे २-५५ २. हा हा मयेदं नो चारुकृतं यत्सुतभर्त्सनम् ।

       विषवृक्षोऽपि संवर्ध्य स्वयं च्छेत्तुमसांप्रतम् ॥ (सा. १३४)
"https://sa.wikiquote.org/w/index.php?title=विषवृक्षन्यायः&oldid=11109" इत्यस्माद् प्रतिप्राप्तम्