विसृज्य शूर्पवद् दोषान्...

सुभाषितम्

विसृज्य शूर्पवद् दोषान् गुणान् गृह्णन्ति साधवः ।
दोषग्राही गुणत्यागी चालनीवद् हि दुर्जनः ॥




तात्पर्यम्

सज्जनाः शूर्पाः यथा तथा दोषान् परित्यज्य गुणान् गृह्णन्ति । दुर्जनाः चालनी यथा तथा गुणान् परित्यज्य दोषान् गृह्णन्ति ।