वृकस्य बन्धनं करणीयं चेत् कश्चन उपायः भवति इति भाव्यते । कः उपायः इत्युक्ते वृकस्य समीपं गत्वा तस्य शिरसः उपरि नवनीतं स्थापयामः चेत् किञ्चित्कालानन्तरं द्रुतं नवनीतं तस्य वृकस्य नेत्रयोः पतेत स च वृकः बद्धः भवेत् इति । (सा. २५१)

"https://sa.wikiquote.org/w/index.php?title=वृकबन्धनन्यायः&oldid=11115" इत्यस्माद् प्रतिप्राप्तम्