वृक्षस्याग्रे फलं दृष्टं...

वृक्षस्याग्रे फलं दृष्टं
फलाग्रे वृक्ष एव च।
अकारादिसकारान्तं
यो जानाति स पण्डितः॥

ववृक्षस्य अग्रभागे फलं दृश्यते । पुनः फलस्य अग्रे वृक्षः दृश्यते ।
अस्य शब्दस्य आदौ अकारः अन्ते सकारश्च विद्यते । यः उत्तरं जानाति सः पण्डितः ।

उत्तरम्

अनानस्