अहमस्मि सहमानः ॥ (अथर्ववेदः १२-१-५४) सम्पाद्यताम्

अहं सहनाशीलः अस्मि ।

धनात्मकचिन्तनमेव जीवने बहूनां साधनानां मूलहेतुः भवति । मनः इत्येतत् चञ्चलं दुर्बलञ्च । इदं लोभ-काम-क्रोध-मात्सर्यादिभिः बद्धं भवति अचिरादेव । एवं बद्धेन मनसा किं समीचीनं किं न इत्यादीनां विवेचनासामर्थ्यं नश्यति । महत्याः विपत्तेः प्राप्त्यनन्तरमपि इदं ज्ञायेत कदाचित् न स्यादेव । किन्तु धनात्मकचिन्तनमेव यदि क्रियेत तर्हि मनः दृढं समर्थञ्च भविष्यति । लोभ-काम-क्रोध-मात्सर्यादीनां ताडनं समर्थतया सोढुं शक्नोति । सहनशीलं भविष्यति । विवेचनारहितं न भविष्यति । अग्रिमविपत्तीः आदौ एव निवारयितुं शक्यते ।
"https://sa.wikiquote.org/w/index.php?title=अहमस्मि_सहमानः_॥&oldid=563" इत्यस्माद् प्रतिप्राप्तम्