वेदान्ते परमं गुह्यं...

वेदान्ते परमं गुह्यं पुरा कल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नापुत्राय अशिष्याय वा पुनः ॥ - श्वेताश्वतरोपनिषत् ६-२२

पुराकल्पे परमं रहस्यम् आत्मज्ञानं वेदान्ते महर्षिभिः उपदिष्टमस्ति । अप्रशान्ताय अयोग्याय पुत्राय,
अभक्ताय शिष्याय वा नैतद् देयम् ॥

वेदान्तेषु ब्रह्मविद्या समुपदिष्टास्ति । नैषा सामान्या विद्या । किं तु रहस्यविद्या ह्येषा, परा विद्या हीयम् ।
मोक्षविद्या खल्वेषा ब्रह्मात्मविद्या ! श्रेष्ठविद्या ह्येषा ! इयं मङ्गलविद्या हि ! वेदान्तविद्या नाम पावनविद्या !

सद्गुरुप्रसादादेव सम्पादनीया ब्रह्मात्मविद्या ! अनधिकारिभ्यो न प्रदातव्या ह्येषा विद्या ! गुरुभक्तिरहितेभ्यः
दुरभिमानिभ्यः नैव प्रतिपादनीया ब्रह्मविद्या । धनाभिमानेन अधिकारमदेन च प्रमत्तेभ्यः नैषा रहस्यभूता ब्रह्मविद्या
विक्रेतव्या । केवलं सच्छिष्येभ्यः एषा दातव्या । यतो हि बुद्धिकौशलबलेन नानुभवितव्या ब्रह्मविद्या ।
साधनसम्पन्नस्य उत्तमसंस्कारवतः मुमुक्षोः परिपक्वे अन्तः करणे सद्गुरुकृपया विकसमाना प्रकाशमाना हि एषा ब्रह्मविद्या ॥

"https://sa.wikiquote.org/w/index.php?title=वेदान्ते_परमं_गुह्यं...&oldid=16633" इत्यस्माद् प्रतिप्राप्तम्