व्यपगतलेपालावूबून्यायः ।

आलाबूफलस्य उपरि मृत्तिकायाः लेपः क्रियते चेत् तत् जले न प्लवते । यावत्पर्यन्तं सः लेपः भवेत् तावत्पर्यन्तं तत् न प्लवेत । यदा लेपः नष्टः भवति तदा च प्लवते । एवं कर्मलेपः यस्य भवति सः संसारे निमज्जति कर्मलेपस्य च नाशे सः प्लवते अर्थात् मोक्षोन्मुखः भवति इति भावः ।(सा. ७०४)