व्याकरणसूक्तयः (अक्षरम्)

अक्षरं न क्षरं विद्यात् । न क्षीयते न क्षरतीति वाक्षरम् अश्नतु इत्यक्षरम् ।
- महाभाष्यम्, प्रत्याहारसूत्रम् ७-८, द्वितीयमाह्निकम्

यत् न नश्यति, यत् न क्षीयते तत् अक्षरम् । अथवा येन भाषा व्याप्ता भवति तत् अक्षरम् ।