व्याघ्रचोरधनुर्न्यायः

व्याघ्रः चोरः धनुः इति त्रयः अपि स्वकर्मणः सिद्धिं प्राप्तुम् अवनताः भवन्ति । अवनमनम् इति तेषां स्वभावः न । एवं नीचाः अपि स्वार्थसंपादनाय अवनताः भवन्ति । अतः अवनतिः इति वञ्चकी अपि भवितुम् अर्हति इति भावः । (सा. ८०९)