अस्मिन् न्याये शैवसिद्धान्तस्य प्रभावः अस्ति । धान्यनिर्माणकाले प्रथमम् अनन्तरं च तस्य तण्डुलरुपेणा परिवर्तनम् इत्यादि क्रमेण भवति । अनन्तरञ्च अङ्कुरस्य उत्पत्तिः भवति । एवं प्रथमम् अन्धकारः पश्चात्, रजोगुणः ततः सत्त्वगुणः इति क्रमेणा आविर्भावः भवति । उपाधिवशात् भिन्नव्यपदेशः भवति । तमोगुणः उपाधिः चेत् शिवः इति, रजोगुणः उपाधिः भवति चेत् ब्रह्म इति सत्त्वगुणः उपाधिः भवति चेत् महाविष्णुः इति च नाम भवति । (सा. १०३)

"https://sa.wikiquote.org/w/index.php?title=व्रीहिबीजन्यायः&oldid=11151" इत्यस्माद् प्रतिप्राप्तम्