शठे शाठ्यम्
मराठीप्रतिरूपकम्-जशास तसे, ठोशास ठोसे.
हिन्दीप्रतिरूपकम्- जैसेको वैसा।
आङ्ग्लप्रतिरूपकम्-Tit for tat

शत्रुव्यसनं श्रवणसुखम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

शामिते कुक्कुटरवे रविर्नोदेति किं वद
मराठीप्रतिरूपकम्- कोंबडं झाकलं म्हणून उजाडायचे रहात नाही.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

शरीरमाद्यं खलु धर्मसाधनम्
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

शापादपि शरादपि (येन केन प्रकारेण )
मराठीप्रतिरूपकम्- शेंडी तुटो की पारंबी तुटो.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

शुष्कं काष्ठं च मूर्खश्च भिद्यते न तु नम्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

शून्यालये दीपवत्
मराठीप्रतिरूपकम्-लंकेत सोन्याच्या विटा.?
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

श्रेष्ठत्वं न विना कष्टम्।
मराठीप्रतिरूपकम्- टाकीचे घाव सोसल्यावाचून देवपण येत नाही.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

श्व: मयूराद् अद्य कपोतो वर:।
मराठीप्रतिरूपकम्- हातचे सोडून पळत्याच्या मागे लागणे अयोग्य.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=शकाराद्याः_लोकोक्तयः&oldid=15335" इत्यस्माद् प्रतिप्राप्तम्