पक्षी तस्य बन्धनसूत्रम् इति द्वयम् अपि भिन्नम् । एवं जीवः ईश्वरः च परस्परं भिन्नौ इति द्वैतसिद्धान्तः । यथा – <poem>

यथा पक्षी च सूत्रं च नानावृक्षरसा यथा । यथा नद्यः समुद्राश्च शुद्धोदलवणे यथा ॥ यथा चोरापहायौ च यथा पुंविषयावपि । तथा जीवेश्वरौ भिन्नौ सर्व दैवविलक्षणौ ॥ लौकिकन्यासाहस्रीतः । २८० (सा. ८१७)

"https://sa.wikiquote.org/w/index.php?title=शकुनिसूत्रन्यायः&oldid=11156" इत्यस्माद् प्रतिप्राप्तम्