एकस्मिन् विशिष्टसमये शंखनादः करणीयः इति निश्चिते सति यदा शङ्खनादः भवति तदा सः एव निश्चितसमयः इति ज्ञायते । एवं यत्र परस्परविवक्षा भवति तत्र अस्य प्रवृत्तिः भवति । यथा – चैत्रात् अनन्तरं वैशाखः तदनन्तरं ज्येष्ठः इत्यादि । (सा. ५०५)

"https://sa.wikiquote.org/w/index.php?title=शङ्खवेलन्यायः&oldid=11160" इत्यस्माद् प्रतिप्राप्तम्