एकदा कश्चित् पुरुषः कुत्रचित् लक्ष्यं धृत्वा शरप्रयोगं कृतवान् । परन्तु मार्गे गच्छतः कस्यचन पुरुषस्य शरीरे सः बाणः प्रविष्टः स च मृतः । एवम् अचिन्तितरुपेण यद् घटते तस्य विषये अस्य उल्लेखः भवति । तुल्यौ – अजाकृपाणीन्यायः, खल्वाटबिल्वीयन्यायः (सा. ६७९)

"https://sa.wikiquote.org/w/index.php?title=शरपुरुषीयन्यायः&oldid=11168" इत्यस्माद् प्रतिप्राप्तम्