शर्करोन्मज्जनीन्यायः

एकदा कश्चन पुरुषः शर्कराराशिम् एकत्र सन्दधानः आसीत् तस्य शरीरस्य उपरि पूर्णरुपेणा शर्कराकणाः लग्नाः । यदा सः कार्यं समाप्य बहिः आगतः तदा एवम् अभासत यत् सः शर्करातः एव उन्मज्जनं कृतवान् इति । (सा. ६८०)