एकस्मिन् सुन्ददे उपवने पुष्पसुगन्धभरिते हि प्रविष्टः सूकरः तस्य शोभां न पश्यति परं कुत्र मलादिकम् अस्ति इत्येव अन्विष्यति । तथैव दुष्टः साज्जनानां गुणान् न पश्यति दोषान् एव अन्विष्यति इति भावः । (सा. ५१८)

"https://sa.wikiquote.org/w/index.php?title=शूकरवाटिकान्यायः&oldid=11208" इत्यस्माद् प्रतिप्राप्तम्