पत्नी कुपिता भवतु इति कश्चन स्वशुनकस्य नाम भावुकस्य नाम स्थपयति । यदा यदा सः शुनकं तन्नाम्ना निन्दति तदा तस्य पत्नी स्वभ्रातरम् एव एषः निन्दति इति भावयति । एवं यस्य कस्यापि निन्दां कर्तुम् अपरस्य नामादिकं गृहीत्वा समिषं प्रयत्नः क्रियते इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=श्यालशुनकन्यायः&oldid=11223" इत्यस्माद् प्रतिप्राप्तम्