जगद्गुरुरामभद्राचार्यः

(श्रीभार्गवराघवीयम् इत्यस्मात् पुनर्निर्दिष्टम्)

जगद्गुरुरामभद्राचार्यः (१९५०–), पूर्वाश्रमे गिरिधरमिश्राख्यः, रामानन्दसम्प्रदायस्य वर्तमानजगद्गुरुरामानन्दाचार्यचतुष्टये एकोऽस्ति, अस्मिन् पदे १९८८तमे ईसवीयाब्दे प्रतिष्ठापितवांश्च। सः उत्तरप्रदेशराज्ये चित्रकूटस्थस्य तुलसीदासनामस्थापितस्य श्रीतुलसीपीठ इत्यस्य धार्मिकसामाजिकसेवासंस्थानस्य संस्थापकोऽध्यक्षश्च। अपि च, सः चित्रकूटस्थितस्य जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य संस्थापक आजीवनकुलाधिपतिश्च। एषो विश्वविद्यालयः चतुर्विधविकलाङ्गविद्यार्थिभ्य एव स्नातकस्नातकोत्तराश्च पाठ्यक्रमोपाधीः प्रददाति। जगद्गुरुरामभद्राचार्यः मासद्वयाल्पायावेव नेत्रज्योतिरहितोऽभवत् – ततः प्रभृति प्रज्ञाचक्षुरेषः। अध्ययनाय रचनायै वा तेन ब्रेललिपिः कदापि न प्रयुक्ता। बहुभाषाविदस्ति द्वाविंशतिभाषासम्भाषणशौण्डः रामभद्राचार्यः। सः संस्कृतहिन्द्यवधीमैथिल्यादिभाषासु आशुकविः रचनाकारश्च। तेन अशीत्यधिकाः ग्रन्थाः प्रणीताः, येषु चत्वारि महाकाव्यानि (संस्कृते द्वे हिन्द्यां द्वे च), रामचरितमानसे हिन्दीटीका, अष्टाध्याय्यां काव्यात्मकसंस्कृतटीका, प्रस्थानत्रयीसंस्कृतभाष्यानि च सम्मिलितानि। सः तुलसीदाससाहित्यक्षेत्रे भारतस्य सर्वश्रेष्ठविशेषज्ञेषु गण्यते, रामचरितमानसस्य एकायाः प्रामाणिकप्रत्याः सम्पादकश्च, एषा प्रतिः तुलसीपीठेन प्रकाशिता। स्वामिरामभद्राचार्यः रामायणभागवतयोः सुप्रसिद्धकथाकारः वर्तते – भारतस्य भिन्नभिन्ननगरेषु तस्य कथाकार्यक्रमाः नियमितरूपेणायुज्यन्ते संस्कारटीवीसनातनटीवीत्यादिचैनलेषु प्रसार्यन्ते च।

मानवतैव मम मन्दिरः
अहमेतस्याः एकपूजकः॥
विकलाङ्गाः मम महेश्वराः
अहं त्वेतेषां कृपाभिक्षुकः ॥
महाघोरशोकाग्निनातप्यमानं

पतन्तं निरासारसंसारसिन्धौ ।
अनाथं जडं मोहपाशेन बद्धं
प्रभो पाहि मां सेवकक्लेशहर्त्तः ॥

गिरिधरेण मम कथं कलहवती ॥

त्वं तरुणी बालो मम गिरिधरः किमर्थं भुजामस्य त्वं धृतवती ॥
हिक्कासहितो रोदिति गिरिधरः त्वमत्र च स्मितवती स्थितवती ॥
गोपीकन्या तवमतिशयिता कलहिनी हठादागतवती ॥
गिरिधरकरं गृहीत्वा कथयति यशोदा अवगुण्ठनधृतवती ॥

दुग्धफलानि भुक्त्वा षण्मासान् रामं जपेर्नर ।

तुलसीदाससाक्ष्यत्वात्करस्थाः शंसुसिद्धयः ॥

श्रीभार्गवराघवीयम् सम्पाद्यताम्

  • रामप्राणप्रिये रामे रमे राजीवलोचने ।

राहि राज्ञि रतिं रम्यां रामे राजनि राघवे ॥

  • स ब्रह्मचारी निजधर्मचारी स्वकर्मचारी च न चाभिचारी ।

चारी सतां चेतसि नातिचारी स चापचारी स न चापचारी ॥

  • वीक्ष्य तां वीक्षणीयाम्बुजास्यश्रियं

स्वश्रियं श्रीश्रियं ब्रह्मविद्याश्रियम् ।
धीधियं ह्रीह्रियं भूभुवं भूभुवं
राघवः प्राह सल्लक्षणं लक्ष्मणम् ॥

  • धनुःस्रुगभिमेदुरे भृगुपकोपवैश्वानरे

रणाङ्गणसुचत्वरे सुभटराववेदस्वरे ।
शराहुतिमनोहरे नृपतिकाष्ठसञ्जागरे
सहस्रभुजमध्वरे पशुमिवाजुहोद्भार्गवः ॥

  • त्रिजगदवन हतहरिजननिधुवन

निजवनरुचिजितशतशतविधुवन ।
तरुवरविभवविनतसुरवरवन
जयति विरतिघन इव रघुवरवन ॥
मदनमथन सुखसदन विधुवदन-
गदितविमलवरविरुद कलिकदन ।
शमदमनियममहित मुनिजनधन
लससि विबुधमणिरिव हरिपरिजन ॥

  • अशरणशरण प्रणतभयदरण

धरणिभरहरण धरणितनयावरण
जनसुखकरण तरणिकुलभरण
कमलमृदुचरण द्विजाङ्गनासमुद्धरण ।
त्रिभुवनभरण दनुजकुलमरण
निशितशरशरण दलितदशमुखरण
भृगुभवचातकनवीनजलधर राम
विहर मनसि सह सीतया जनाभरण ॥

  • कः कौ के केककेकाकः काककाकाककः ककः ।

काकः काकः ककः काकः कुकाकः काककः कुकः ॥
काककाक ककाकाक कुकाकाक ककाक क ।
कुककाकाक काकाक कौकाकाक कुकाकक ॥
लोलालालीललालोल लीलालालाललालल ।
लेलेलेल ललालील लाल लोलील लालल ॥

भृङ्गदूतम् सम्पाद्यताम्

  • नो निर्वाति क्षणमपि सखेऽद्यापि नीराजनास्याः

सत्याब्राह्मीस्थितिरिव सतो लक्ष्मणप्राणिकायाः ।
ऊर्मीर्लान्ती दयितजलधौ राम भक्तेर्लुनन्ती
कूर्मीः क्रूराः भवभयभृतामूर्मिलेवोर्मिलैव ॥

  • आरार्तिक्यं तव विगणयन्हर्तुमार्तिं जनानां

सेवालक्ष्ये धृतशुचिमना लक्ष्मणोऽन्वर्थनामा ।
सम्प्रत्येश्यन्मयि च मनसो लोपयित्वानुबन्धं
संज्ञासिद्धिं स्वभजनबहुव्रीहिकारं चकार ॥

  • क्रन्दिग्रामः किमु न करुणैः क्रन्दितै रामबन्धो-

र्वन्दिग्रामः किमु न चरितैर्माण्डवीजानिगीतैः ।
स्यन्दिग्रामो भरतनयनस्यन्दिभिः किं न नीरै-
र्नन्दिग्रामः प्रति विदधते चित्रमुत्प्रेक्षितानि ॥

  • त्रातुं जीवान्प्रकृतिकुटिलान्घोरसंसारसिन्धो-

र्या कौटिल्यं श्रयति गमनेऽप्यङ्गगङ्गन्ति गां च ।
डित्सामर्थ्याद्भमभिदधती प्रत्ययं नानुबन्धं
गङ्गेत्याख्यानुगुणचरिता जुष्टपार्षोदरादिः ॥

  • ग्रामो रामो गत इत अतो ग्रामनामा सुधामा

ग्रामो रामप्रतिमवपुषा श्यामशस्येन ग्रामः ।
ग्रामो रामामितगुणगणो गीयतेऽस्मिंस्ततोऽयं
ग्रामो रामो रम इह मतो विग्रहैर्वेदसञ्ज्ञैः ॥

  • कं ब्रह्माणं मधुमथनमं मं महेशं नियच्छ-

न्यच्छन्नृभ्यो मदमलपदाम्भोजसेवैकसेवाम् ।
द्यन्वै कामं शुभगुणहरं शात्रवं सज्जनानां
भूतार्थे नोल्लसति ललितः कामदः कामदेन ॥

  • दम्पत्योर्नौ विलसतितमां रूपतश्चात्रभेदो

भावो भामे भुवनभवनौ विद्युदब्दोपमानौ ।
सीतारामाविति समुदितौ द्वन्द्वरीत्या नृलोके
सीतारामो व्यधिकरणतस्तत्पुमान्वा समानः ॥

गीतरामायणम् सम्पाद्यताम्

  • शशाङ्के कुतः श्यामता जाता ।

पृच्छति जननीमतिकुतूहलाद्बालस्त्रिभुवनत्राता ॥ कृष्णमृगस्तव शरभयाद्विधुं यातो नैतन्मातः ।
कपटमृगं प्रणिहन्मि नापरं तस्य विमोहख्यातः ॥
दशमुखभयाद्भुवो याता या विधुं श्यामता दृष्टा ।
कथं राहुभीतोऽसौ पायान्मही मूढतास्पृष्टा ॥
त्वमथ वीक्ष्य चन्द्रमसं निजदयिताननरूपसमानम् ।
शशिनि गतो श्यामः किल दृष्टः कर्तुं तदधरपानम् ॥
नहि मातः पीये तव स्तनं श्रुत्वा मनुजेन्द्राणी ।
सस्मितमुखी विस्मिता जाता चकिता गिरिधरवाणी ॥

श्रीसीतारामसुप्रभातम् सम्पाद्यताम्

  • कौसल्यासुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥

  • उत्तिष्ठोत्तिष्ठ भो राम उत्तिष्ठ राघव प्रभो ।

उत्तिष्ठ जानकीनाथ सर्वलोकं सुखीकुरु ॥

  • सीताराम जनाभिराम मघवल्लालाममञ्जुप्रभ

श्रीसाकेतपते पतत्त्रिपतिना नानार्चनैरर्चित ।
नित्यं लक्ष्मणभव्य भव्यभरतश्रीशत्रुभित्सन्नते
शंभूयात्तव सुप्रभातमनघं शार्दूलविक्रीडितम् ॥

  • नीलाम्भोजरुचे चलाम्बरशुचे वन्दारुकल्पद्रुम

ध्येय ज्ञेय सतां यतीन्द्रयमिनां वात्सल्यवारान्निधे ।
शार्ङ्गामोघशिलीमुखेषुधियुत श्रीजानकीवल्लभ
प्रीत्यैस्तात् तव सुप्रभातमनघं हे रावणारे हरे ॥

  • मन्दं मन्दमवन् पवन् सुपवनः प्रालेयलेपापहृन्

माद्यन्मालयमालतीपरिमलो नद्यः शिवाः सिन्धवः ।
भूम्याम्भोहुतभुक्समीरगगनं कालो दिगात्मामनो
लोका वै ब्रुवते प्रसन्नमनसस्त्वत्सुप्रभातं हरे ॥

  • वेदाः सुस्मृतयः समे मुनिवराः सप्तर्षिवर्या बुधाः

वाल्मीकिः सनकादयः सुयतयः श्रीनारदाद्या मुहुः ।
सन्ध्योपासनपुण्यपूतमनसो ज्ञानप्रभाभासुराः
सानन्दं ब्रुवते महीसुरवरास्त्वत्सुप्रभातं प्रभो ॥

  • विश्वामित्रमहावलेपजलधिप्रोद्यत्तपो वाडवो

ब्रह्माम्भोरुहरश्मिकेतुरनघो ब्रह्मर्षिवृन्दारकः ।
वेधःसूनुररुन्धतीपतिरसौ विज्ञो वसिष्ठो गुरुः
ब्रूते राघव सुप्रभातममलं सीतापते तावकम् ॥

  • विश्वामित्रघटोद्भवादिमुनयो राजर्षयो निर्मलाः

सिद्धाः श्रीकपिलादयः सुतपसो वाताम्बुपर्णाशनाः ।
प्रह्लादप्रमुखाश्च सात्वतवरा भक्ताः हनूमन्मुखाः
प्रीता गद्गदया गिराभिदधते त्वत्सुप्रभातं विभो ॥

  • सप्ताश्वो ननु भानुमान् स भगवानिन्दुर्द्विजानां पतिः

भौमः सौम्यबृहस्पती भृगुसुतो वैवस्वतो दारुणः ।
प्रह्लादस्वसृनन्दनोऽथ नवमः केतुश्च केतोर्नृणां
भाषन्ते च नवग्रहा ग्रहपते सत्सुप्रभातं तव ॥

  • कौसल्या ननु कैकयी च सरयू माता सुमित्रा मुदा

प्रेष्ठास्ते सचिवाः पिता दशरथः श्रीमत्ययोध्या पुरी ।
सुग्रीवप्रमुखा विभीषणयुताः श्रीचित्रकूटो गिरिः
सर्वे ते ब्रुवते सुवैष्णववराः श्रीसुप्रभातं प्रभो ॥

  • श्रीरामभद्रभवभावनभानुभानो

प्रोद्दण्डराक्षसमहावनरुट्कृशानो ।
वीरासनाश्रयमहीतलमण्डिजानो
सीतापते रघुपते तव सुप्रभातम् ॥

  • श्रीरामचन्द्र चरणाश्रितपारिजात

प्रस्यन्दिकारुणि विलोचनवारिजात
राजाधिराज गुणवर्धितवातजात
श्रीश्रीपते रघुपते तव सुप्रभातम्

  • श्रीराम रामशिव सुन्दरचक्रवर्तिन्

श्रीराम राम भवधर्मभवप्रवर्तिन्
श्रीराम रामनव नामनवानुवर्तिन्
श्रेयःपते रघुपते तव सुप्रभातम्

  • श्रीराम राघव रघूत्तम राघवेश

श्रीराम राघव रघूद्वह राघवेन्द्र
श्रीराम राघव रघूद्भव राघवेन्दो
श्रीभूपते रघुपते तव सुप्रभातम्

  • श्रीराम दाशरथ ईश्वर रामचन्द्र

श्रीराम कर्मपथतत्पर रामभद्र ।
श्रीराम धर्मरथमाध्वररम्यभद्र
श्रीमापते रघुपते तव सुप्रभातम् ॥

  • श्रीराम माधव मनोभवदर्पहारिन्

श्रीराम माधव मनोभवसौख्यकारिन् ।
श्रीराम माधव मनोभवमोदधारिन्
श्रीशंपते रघुपते तव सुप्रभातम् ॥

  • श्रीराम तामरसलोचनशीलसिन्धो

श्रीराम काममदमोचन दीनबन्धो ।
श्रीराम रामरणरोचन दाक्षसान्धो
श्रीमत्पते रघुपते तव सुप्रभातम् ॥

  • कौसल्यया प्रथममीक्षितमञ्जुमूर्तेः

श्रीश्रीपतेर्दशरथार्भकभावपूर्तेः
कोदण्डचण्डशरसर्जितशत्रुजूर्तेः
श्रीराम राघव हरे तव सुप्रभातम्

  • नीलोत्पलाम्बुदतनोस्तरुणार्ककोटि-

द्युत्यम्बरस्य धरणीतनयावरस्य
कोदण्डदण्डदमिताध्वरजित्वरस्य
श्रीराम राघव हरे तव सुप्रभातम्

  • तातप्रियस्य मखकौशिकरक्षणस्य

श्रीवत्सकौस्तुभविलक्षणलक्षणस्य
धन्वीश्वरस्य गुणशीलविचक्षणस्य
श्रीराम राघव हरे तव सुप्रभातम्

  • मारीचनीचपतिपर्वतवज्रबाहोः

सौकेतवीहन उदस्तवपुः सुबाहोः
विप्रेन्द्रदेवमुनिकष्टकलेशराहोः
श्रीराम राघव हरे तव सुप्रभातम्

  • शापाग्निदग्धमुनिदारशिलोद्धराङ्घ्रेः

सीरध्वजाक्षिमधुलिड्वनरुड्वराङ्घ्रेः ।
कामारिविष्णुविधिवन्द्यमनोहराङ्घ्रेः
श्रीराम राघव हरे तव सुप्रभातम् ॥

  • कामारिकार्मुककदर्थनचुञ्चुदोष्णः

पेपीयमानमहिजावदनेन्दुयूष्णः ।
पादाब्जसेवकपयोरुहपूतपूष्णः
श्रीराम राघव हरे तव सुप्रभातम् ॥

  • देहप्रभाविजितमन्मथकोटिकान्तेः

कान्तालकस्य दयितादयितार्यदान्तेः ।
वन्यप्रियस्य मुनिमानससृष्टशान्तेः
श्रीराम राघव हरे तव सुप्रभातम् ॥

  • मायाहिरण्मयमृगाभ्यनुधावनस्य

प्रत्तात्मलोकशबरीखगपावनस्य ।
पौलस्त्यवंशबलवार्धिवनावनस्य
श्रीराम राघव हरे तव सुप्रभातम् ॥

  • साकेतकेत कृतसज्जनहृन्निकेत

सीतासमेत समदिव्यगुणैरुपेत ।
श्रीराम कामरिपुपूतमनःसुकेत
श्रीसार्वभौमभगवंस्तव सुप्रभातम् ॥

  • सीताकराम्बुरुहलालितपादपद्म

सीतामुखाम्बुरुहलोचनचञ्चरीक ।
सीताहृदम्बुरुहरोचनरश्मिमालिन्
श्रीजानकीशभगवंस्तव सुप्रभातम् ॥

  • श्रीमैथिलीनयनचारुचकोरचन्द्र

श्रीस्वान्तशङ्करमहोरकिशोरचन्द्र ।
श्रीवैष्णवालिकुमुदेशकठोरचन्द्र
श्रीरामचन्द्रशभगवंस्तव सुप्रभातम् ॥

  • श्रीकोसलाहृदयमालयमामयूख

प्रेमोल्लसज्जनकवत्सलवारिराशे ।
शत्रुघ्नलक्ष्मणभवद्भरतार्चिताङ्घ्रे
श्रीरामभद्रभगवंस्तव सुप्रभातम् ॥

  • श्रीमद्वसिष्ठतनयापुलिने कुमारै-

राक्रीडतोऽत्र भवतो मनुजेन्द्रसूनोः ।
कोदण्डचण्डशरतूणयुगाप्तभासः
श्रीकोसलेन्द्रभगवंस्तव सुप्रभातम् ॥

  • नक्तंचरीकदन नन्दितगाधिसूनो

मारीचनीचसुभुजार्दनचण्डकाण्ड ।
कामारिकार्मुकविभन्जन जानकीश
श्रीराघवेन्द्रभगवंस्तव सुप्रभातम् ॥

  • गुर्वर्थमुज्झितसुरस्पृहराज्यलक्ष्मीः

सीतानुजानुगतविन्ध्यवनप्रवासिन् ।
पौरन्दरिप्रमदवारिधिवाडवाग्ने
श्रीपार्थिवेन्द्र भगवंस्तव सुप्रभातम् ॥

  • प्रोद्दण्डकाण्डहुतभुक्छलभीकृतारे

मारीचमर्दन जनार्दन जानकीश ।
पौलस्त्यवंशवनदारुणधूमकेतो
श्रीमानवेन्द्र भगवंस्तव सुप्रभातम् ॥

  • कौसल्यागर्भदुग्धोदधिविमलविधो सर्वसौन्दर्यसीमन्

प्रोन्मीलन्मञ्जुकञ्जारुणनवनयनव्रीडितानेककाम ।
कन्दश्यामाभिरामप्रथितदशरथब्रह्मविद्याविलासिन्
भूयात्त्वत्सुप्रभातं भवभयशमनं श्रीहरे ताटकारे ॥

  • विश्वामित्राध्वरारिप्रबलखलकुलध्वान्तबालार्करूप

ब्रह्मस्त्रीशापतापत्रितयकदनकृत्पादपाथोज राम ।
भूतेशेष्वासखण्डिन्भृगुवरमदहृन्मैथिलानन्दकारिन्
सीतापाणिग्रहेष्ट प्रभवतु भवतो मङ्गलं सुप्रभातम् ॥

  • विभ्राणामोघबाणं धनुरिषुधियुगं पीतवल्कं वसान

त्यक्त्वायोध्यामरण्यं प्रमुदितहृदयन् मैथिलीलक्ष्मणाभ्याम् ।
राजच्छ्रीचित्रकूट प्रदमितहरिभूर्दूषणघ्नः खरारे-
र्भूयाद्भग्नत्रिमूर्ध्न स्तव भवजनुषां श्रेयसे सुप्रभातम् ॥

  • मायैणघ्नो जटायुःशवरिसुगतिदस्तुष्टवातेर्विधातु

सुग्रीवं मित्रमेकाशुगनिहतपतद्वालिनो बद्ध सिन्धोः ।
लङ्कातङ्कैकहेतोः कपिकटकभृतो जाम्बवन्मुख्यवीरै-
र्हत्वा युद्धे दशास्यं स्वनगरमवतः सुप्राभातं प्रभो ते ॥

  • कलितकनकमौलेर्वामभागस्थसीता-

ननवनजदृगालेः स्वर्णसिंहासनस्थः ।
हनुमदनघभक्तेः सर्वलोकाधिपस्य
प्रथयति जगतेदद्राम ते सुप्रभातम् ॥

  • दिनकरकुलकेतो श्रौतसेतुत्रहेतो

दशरथनृपयागापूर्व दुष्टाब्धिकौर्व ।
अवनिदुहितृभर्तुश्चित्रकूटविहर्तु-
स्त्रिभुवनमभिधत्ते राम ते सुप्रभातम् ॥

  • सकलभुवनपाला लोकपाला नृपालाः

सुरमुनिनरनागाः सिद्धगन्धर्वमुख्याः ।
कृतविविधसपर्या राम राजाधिराज
प्रगृणत इम ईड्यं सुप्रभातं प्रभाते ॥

  • अनिशममलभक्त्या गीतसीताभिरामो

दशदिशमभि सीतावत्सलाम्बोधिचन्द्रः ।
हृदयहरिनिवासोऽप्युत्तरारण्यवासः
प्रणिगदति हनूमान् राम ते सुप्रभातम् ॥

  • श्रीश्रीनिवाससविधे तदनुज्ञया वै

सीतापतेर्हरिपदाम्बुजचिन्तकेन ।
गीतं मया गिरिधरेण हि रामभद्रा-
चार्येण भद्रमभिशंसतु सुप्रभातम् ॥

बाह्यसंबन्धनानि सम्पाद्यताम्