श्रीराघवयादवीयम् (श्लोकः १)

वन्देऽहं देवं तं श्रीतं
रन्तारङ्कालं भासायः ।
रामोरामाधीराप्यागो
लीलामारायोध्येवासे ॥

पदविभागः सम्पाद्यताम्

वन्दे, अहम्, देवम्, तम्, श्रीतम्
रन्तारम्, कालम्, भासा, यः ।
रामः, रामाधीः, आप्यागः
लीलाम्, आर, अयोध्ये, वासे ॥

प्रतिपदार्थः सम्पाद्यताम्

यः - यः रामः, रामाधीः - रामायां (सीतायां) धीः (न्यस्तचित्तः), आप्यागः - आप्यः अगः - प्राप्तुं योग्याः मलयसह्याद्रिपर्वताः,
अयोध्ये वासे - अयोध्यायाः प्रासादे, लीलाम् - क्रीडाम्, आर - प्राप्तवान् (ऋ-गतौ - लिट्) । भासा - कान्त्या, कालम् - समयम्,
रन्तारम् - क्रीडया यापयन्तम्, श्रीतम् - श्रिया (लक्ष्म्या) इतम् (सर्वदा युक्तम्), तं देवम् - देवं श्रीरामम्, अहम्, वन्दे - नमामि
(वदि - अभिवादनस्तुत्योः लिट् उत्तमपुरुषः एकवचनम्) ।

तात्पर्यम् सम्पाद्यताम्

देवाधिदेवः श्रीरामः सीतादेवीम् अन्विष्यन् सह्याद्रिमलयादिषु पर्वतेषु समचरत् । अनन्तरं सीतादेवीं प्राप्य अयोध्यां प्रत्यागत्य देव्या सह
लीलारसम् अनुभूतवान् (श्रीरामः लङ्कां गत्वा रावणं संहृत्य सीतादेवीं प्राप्य सुखेन अजीवत् इति भावः) । कान्तियुक्तः सन् सीतादेव्या
सह रममाणः कालं यापितवन्तं तं देवदेवं श्रीरामम् अहं नमस्करोमि ।

प्रतिलोमक्रमेण श्लोकः सम्पाद्यताम्

सेवाध्येयोरामालाली
गोप्याराधी मारामोराः ।
यस्साभालङ्कारं तारं
तं श्रीतं वन्देऽहं देवम् ॥

पदविभागः सम्पाद्यताम्

सेवाध्येयः, रामालाली
गोप्याराधी, मारामोराः ।
यः, साभालङ्कारम्, तारम्
तम्, श्रीतम्, वन्दे, अहम्, देवम् ॥

प्रतिपदार्थः सम्पाद्यताम्

मारामोराः - मा, आराम, उराः - लक्ष्मीदेव्याः कृते विहारस्थानमिव विद्यमानेन वक्षस्थलेन युक्तः, सेवाध्येयः - यज्ञतपआदिभिः सेवाभिः
एव ध्यानं कर्तुं योग्यः, रामालाली - रुक्मिणी इत्यादीः अष्ट पट्टमहिषीः सन्तोषयन् लालयन् श्रीकृष्णः, गोप्याराधी - गोपी-आराधी -
राधादीः गोपीः सन्तोषयन्, अभूत् - जातः । साभालङ्कारं - कान्त्या युक्तम् अलङ्कारम् - कौस्तुभादिभिः भूषितः, श्रीतम् - लक्ष्म्या युक्तं
हितम्, तं देवम् - वासुदेवम्, तारम् - उच्चस्वरेण, वन्दे - नमामि ।

तात्पर्यम् सम्पाद्यताम्

श्रीदेव्याः आरामः-विहारस्थानमिव विद्यते श्रीकृष्णस्य वक्षस्थलम् । अतः एव महाकविः मुरारिः 'समस्तलोकविजय श्री पूर्यमाणोरसम्' इति
प्रयुङ्क्ते । सः कृष्णः सेवा, तपः, यज्ञः इत्यादिभिः एव ध्यातुं योग्यः । सः रुक्मिणी, सत्यभामादीः अष्ट पट्टमहिषीः लालयन् सन्तोषयति ।
अपि च राधादीः गोपीः अपि आराधयति । कान्तियुक्तैः कौस्तुभादिभिः भूषणादिभिः अलङ्कृतः सन् लक्ष्मीदेव्या अनवरतं युक्तं तं वासुदेवं
अहं तारस्वरेण स्तौमि ।