संस्कृते नैक संस्थाय घोषणा

संस्कृत नैगमा भारते नेपाले इंडोनेशियाय च शिक्षणसंस्थाय सामाजिकसंस्थाय बहू प्रयोग भवामि।

  • भारतीय गणराज्य-सत्यमेव जयते
  • सङ्घीय लोकतान्त्रिक गणतन्त्र नेपाल-जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
  • गोवा राज्य (भारत)-सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्‌भवेत्
  • भारतीय जीवन रक्षा संस्था (एलआईसी)-योगक्षेमं वहाम्यहम्
  • भारतीय नौसेना-शं नो वरुणः
  • भारतीय वायुसेना-नभःस्पृशं दीप्तम्
  • मुंबई आरक्षक-सद्रक्षणाय खलनिग्रहणाय
  • भारतीय वेलारक्षक-वयं रक्षामः
  • आकाशवाणी-बहुजनहिताय बहुजन‍सुखाय‌
  • इंडोनेशियन नौसेना-जलेष्वेव जयामहे
  • राजपूताना राइफल्स-वीरभोग्या वसुन्धरा
  • आचे मण्डल (इंडोनेशिया)-पञ्चचित
  • लोकसभा (भारतीय संसद्)-धर्मा चक्र प्रवर्तनया
  • आईएनएस विक्रांत-जाएमा सं युधी स्पर्धाः
  • आईएनएस दिल्ली-सर्वतो जयम इच्छातः
  • आईएनएस मैसूर-न भिभति कठचना
  • आईएनएस मुंबई-अहम परयापथम थ्विथमेठेशम बलम
  • आईएनएस शिवाजी-करमासु कौशलम
  • आईएनएस हमला-श्रधावन लाभते ज्ननम
  • आईएनएस वलसुरा-तस्य भस सर्वमिधाम विभति
  • आईएनएस चिलिका-उढ़यामेना ही सिद्धयनती कारयानी
  • भारतस्य पर्यटन साचिव्य- अतिथि देवो भवः
  • भारतस्य रिज़र्व वित्तकोष-बुदधौ सरनाम अनविचा
  • सर्वे भारत वैद्यशास्त्रे आचार (एम्स)-शरीरमध्यम खलुधर्मसधानम
  • केरेला राज्ये (भारत) शासन-तमसोमा ज्योतिर गमया
  • केन्द्रीय विद्यालय-तट त्वं पूषन अपवृणु
  • बनारस हिन्दू विश्वविद्यालय-विदयाया अमृतम्स्नुते
  • गढ़वाल राइफल्स-युधाया करीता निसचायहा
  • आर्य समाज-कृंवंतों विश्वम आर्यम
  • एमओएफ़टीयू (भारतीय वायुसेना)-सर्वे युद्धविशरदह
  • रामाकृष्णन प्रेषण-तन्नो हंसा प्रचोदायत