सच्छिद्रघटाम्बुन्यायः

घटे च्छिद्रं भवतिचेत् कियदपि जलं पूरितं चेदपि तत् सर्वं निर्गच्छति । एवं व्ययप्रवणस्य धनं न तिष्ठति । तथा व्यसने सति मनुष्यस्य गुणाः नश्यन्ति इति भावः ।