सत्येन धार्यते पृथ्वी...

सुभाषितम्

सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥
चाणक्यनीतिदर्पणम् ५/१९




तात्पर्यम्

इयं भूमिः सत्येन एव धृता अस्ति । सूर्यः सत्येन एव तपति । वायुः स॒ञ्चरति सत्यस्य आधारेण एव । जगति विद्यमानं सर्वमपि सत्ये एव प्रतिष्ठितम् अस्ति । सत्यमेव सर्वस्य आधारभूतं, शक्तिमूलं च । अतः अस्माभिः सत्यम् उपासितव्यम् ।