सदस्यः:निर्गुणेष्वपि सत्वेषु...

सुभाषितम्

निर्गुणेष्वपि सत्वेषु दयां कुर्वन्ति साधव:
न हि संहरते ज्योत्स्ना चन्द्रश्चाण्डाल वेश्मन:॥

nirguṇeṣvapi satveṣu dayāṃ kurvanti sādhava:।
na hi saṃharate jyotsnā candraścāṇḍāla veśmana: ॥

पदच्छेदः

निर्गुणेषु, अपि, सत्वेषु, दयां, कुर्वन्ति, साधव:, न, हि, संहरते,ज्योत्स्ना, चन्द्र:, चाण्डाल:, वेश्मन: ।


तात्पर्यम्