सन्दंशः नाम पात्रादिग्रहणे उपयुक्तः साधनविशेषः । तेन किमपि वस्तु उभयपार्श्वाभ्यां ग्रहीतुं शक्यते । एवं सावयवस्य पदार्थस्य ग्रहणेन मध्ये वर्तमानस्य अपि पदार्थस्य ग्रहणं भवति इति सूच्यते । मीमांसाशास्त्रे अस्य उपयोगः क्रियते । द्रष्टव्यम् –मीमांसाशास्त्रे प्रकाशः तस्य टीका प्रभानाम्नी पृष्ठे १४७, १४८

"https://sa.wikiquote.org/w/index.php?title=सन्दंशन्यायः&oldid=11263" इत्यस्माद् प्रतिप्राप्तम्