सुभाषितरत्नकरण्डकम् (दानकथा)

॥ अथ दानकथा॥

अन्नपानशयनासनसंपद्रत्नमाल्यवसनाभरणानि ।
कीर्तिरुत्तमगुणाश्च युवत्यो दानतः कथितं एतदशेषम् । । २१ । ।

आज्ञादीप्तिर्भोगसंपत्प्रकृष्टा रूपौदार्यं वर्णमाधुर्यं ओजः ।
वाक्सौभाग्यं कान्तिरारोग्यं आयुस्तत्तद्दानादिष्टं इष्टं फलं च । । २२ । ।

अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं
सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः ।
भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः
संबुद्धत्वं च बुद्धैः कथितं इह फलं दानकल्पद्रुमस्य । । २३ । ।

यन्नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश्
चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः ।
दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास्
तन्मात्सर्यकपाटपाटनपटोर्दानस्य विस्फूर्जितं । । २४ । ।

अश्वैश्चामरभारनामितशिरोरूपैः खलीनोन्मुखैर्
नागैर्भिन्नमदैश्च यन्नरवरा गच्छन्ति छत्त्रोच्छ्रयैः ।
भृत्यैः साभरणैः कृताञ्जलिपुटैरभ्यर्च्यमानाः सदा
तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशं । । २५ । ।

हारैर्वज्रविचित्रहेमवलयैर्यत्पार्थिवा भूषिताः
केयूरैर्मुकुटैश्च रत्नखचितैः सिंहासनस्थाः सदा ।
मध्येऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस्
तद्दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितं । । २६ । ।

प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते
वीणावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते ।
यच्छक्रो रमते शचीसहचरो योषित्सहस्राकुले
तद्दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशं । । २७ । ।

दाता प्रियत्वं उपयाति जनस्य शश्वत्संसेव्यते च बःउभिः समुपेत्य सद्भिः ।
कीर्तिश्च दिक्षु विसरत्यमलं यशोऽस्य तत्तत्पदं समुपयाति विशारदोऽसौ । । २८ । ।

भेदात्कायस्य देवेष्वविकलविविधोत्तप्तभोगास्पदेषु
प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु ।
उद्यानेषु प्रकामं सुचिरं अतिसुखं नन्दनादिष्वखिन्नः
प्राप्नोत्युत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् । । २९ । ।

दानं नाम महानिधानं अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं
दानं नैकसुखोपधानसुमुखं सन्मित्रं आत्यन्तिकं । । ३० । ।

श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः
कर्णासन्नविशालचारुनयनाः केशान्तसक्तस्रजः ।
यद्दास्यं स्वयं अङ्गनाः सुकृतिनां आयान्ति पीनोरवस्
तन्माहात्म्यं उवाच संभृतफलं दानस्य शौद्धोदनिः । । ३१ । ।

पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं
श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु ।
कामिन्या शपथोपनीतं असकृद्यत्पीयते कामिना
हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः । । ३२ । ।

इति दानगुणान्निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नं ।
त्रिभवोग्रमहाभये नराणां न हि दानात्परं अस्ति बन्धुरन्यः । । ३३ । ।

 । । इति दानकथा । ।