सुभाषितरत्नकरण्डकम् (धात्वारोपणकथा)


॥ अथ धात्वारोपणकथा ॥

पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि
प्रकाशितयशा भवत्यखिलसत्त्वधात्वाश्रयः ।
समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो
जिनप्रतिकृतौ जनेन यदि धातुरारोप्यते । । ६२ । ।

शाक्रीं समन्तादधिगम्य लक्ष्मीं द्वीपांश्च भुक्त्वा चतुरो नरेन्द्राः ।
अन्ते विशुद्धं पदं आप्नुवन्ति धातोः समारोपणतो जिनस्य । । ६३ । ।

दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा
मर्त्या यन्मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः ।
पृथ्वीं यच्चापि राजा जलनिधिवसनां पालयंश्चक्रवर्ती
तत्सर्वं बुद्धबिम्बे भवति तनुभृतां धातुं आरोप्य भक्त्या । । ६४ । ।

 । । इति धात्वारोपणकथा । ।