एकैकसोपानस्य अधिरोहणं विना साक्षात् एव सौधाग्रस्य अधिरोहणम् अस्य अर्थः कोऽपि एवं क्रमप्रयत्नं विहाय सहसा फलं प्राप्तुम् इच्छति चेत् अस्य न्यायस्य प्रवृत्तिः भवति । क्रममुक्तिः सद्योमुक्तिः इति वेदान्ते स्थितिद्वयं कथितम् । सद्योमुक्तिः सौधसोपानन्यायम् अवलम्बते इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=सौधसोपानन्यायः&oldid=11332" इत्यस्माद् प्रतिप्राप्तम्