स्थावाजङ्गमविषन्यायः

वत्सनाभ इति विषप्रकारः । स्थावरं नाम एकत्र विद्यमानं विषम् । विषेवत्सनाभविषस्य मिश्रणं भवति चेत् पूर्वविषस्य प्रभावः नश्यति इति कथ्यते । एवं रज्जुसर्पभ्रमस्थले ज्ज्वाः ज्ञानेन पूर्वतनं सर्पज्ञानं नश्यति । एतदर्थे अस्य प्रयोगः ।( सा. २२६)