<poem> १. अनातिथ्यं च दुःखित्वं

गोमतो न कदाचन । - बृहत्पराशरसंहिता, ५/१८७

२. आचार्यं च प्रवक्तारं

पितरं मातरं गुरुम् ।
न हिंस्याद् ब्राह्मणान् गांश्च
सर्वांश्चैव तपस्विनः ॥ - मनुस्मृतिः, ४/१६२

३. कुष्ठी गोवधकारी स्या-

न्नरकान्तेऽस्य निष्कृतिः । - शातातपस्मृतिः, श्लोकः ४४

४. गां न हत्यात् कदाचन । - वृद्धगौतमस्मृतिः १२/ १२

५. गावो लोकस्य मातरः । - वृद्धगौतमस्मृतिः १२/ २२

६. गवां हि तीर्थे वसतीह गंगा । - विष्णुस्मृतिः, अध्यायः २४, पृ. ४५३

७. गोदुग्धं गोमयं क्षीरं

दधि तक्रं तथा घृतम् ।
गोपुच्छं पश्चिमे भागे
एते सर्वे पवित्रकाः ॥ - आंगिरसस्मृतिः, श्लोकः १५६

८. गौरवत्सा न दोग्धव्या । - बृहत्पराशरस्मृतिः ५/१६

९. पातकानि कुतस्तेषां

येषां गृहमलंकृतम् ।
सततं बालवत्साभिः
गौभिः श्रीभिरिव स्वयम् ॥ - बृहत्पराशरस्मृतिः ५/२९

१०. पृथिव्यां यानि तीर्थानि

आसमुद्रं सरांसि च ।
गवां श्रृंगोदकस्नान्-
कलां नार्हन्ति षोडशीम् ॥ - बृहत्पराशरस्मृतिः, ५/ २८

११. ब्राह्मणाश्चैव गावश्च

कुलमेकं द्विधा कृतम् । - बृहत्पराशरस्मृतिः ५/३०

१२. लोकेऽस्मिन् मङ्गलान्यष्टौ

ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य
आपो राजा तथाऽष्टमः ॥ - नारदस्मृतिः, नित्याचारप्रदीपः प्रथमभागः,पृ.४९१

१३. विष्णोः प्रधानतनवो

विप्रा गावश्च वैष्णवाः । - वृद्धहारीतस्मृतिः ११/३१०

१४. शकृन्मूत्रं हि यस्यास्तु

पीतं दहति पातकम् ।
किमपूज्यं हि तस्याः
गोरिति पाराशरोऽब्रवीत् ॥ - बृहत्पराशरस्मृतिः, ५/ १५

१५. हरन्ति स्पर्शनात् पापं

पयसा पोषयन्ति याः ।
प्रापयन्ति दिवं दत्ताः
पूज्या गावः कथं न ताः ॥ - बृहत्पराशरस्मृतिः, ५/१३
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(गौः)&oldid=7665" इत्यस्माद् प्रतिप्राप्तम्