चालनीन्यायः

(२६८. चालनीन्यायः इत्यस्मात् पुनर्निर्दिष्टम्)

यदा चालन्या धान्यं चाल्यते तदा अनावश्यकपदार्थाः उपरि तिष्ठन्ति आवश्यकमेव अधः पतति । यथा चालनी अनावश्यकं पृथक् कृत्वा सारमेव ददाति तथा सारवद् –वस्तु –ग्रहणस्य विषये अयं न्यायः प्रवर्तते । विवेकिनः जनाः सारं गृहीत्वा असारं त्यजन्ति इति अस्य आशयः ।

"https://sa.wikiquote.org/w/index.php?title=चालनीन्यायः&oldid=10047" इत्यस्माद् प्रतिप्राप्तम्