"खलास्तु दूरतस्त्याज्याः..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३:
|सुभाषितम्='''खलास्तु दूरतस्त्याज्याः कण्टका इव सर्वथा ।'''<br />
'''येषां क्षणिकयोगेन सन्मर्गोऽप्यतिदु:खदः ॥'''<br />
|अर्थः=दुष्टाः दूरात् एव परित्यक्तव्याः यतः ते सन्ति कण्टकाः
इव । कण्टकाः यथा दुःखं यच्छन्ति तथैव दुष्टाः क्षणं यावत्
सम्पर्के भवन्ति चेदपि दुःखं यच्छन्ति ।
 
}}
"https://sa.wikiquote.org/wiki/खलास्तु_दूरतस्त्याज्याः..." इत्यस्माद् प्रतिप्राप्तम्