"अलब्धं चैव लिप्सेत..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
|सुभाषितम्='''अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया ।'''<br />
'''रक्षितं वर्धयेत् सम्यग् वृद्धं पात्रेषु निक्षिपेत् ॥'''<br />
|ग्रन्थः=मनुस्मृतिः ७/१००
 
|IAST=alabdhaṃ caiva lipseta labdhaṃ rakṣedavekṣayā ।<br />
rakṣitaṃ vardhayet samyag vṛddhaṃ pātreṣu nikṣipet ॥
|पदच्छेदः=अलब्धं, च, एव, लिप्सेत, लब्धं, रक्षेत्, अवेक्षया, रक्षितं, वर्धयेत्, सम्यग्, वृद्धं, पात्रेषु, निक्षिपेत् ॥
|अर्थः=न लब्धं चेत् तस्य प्राप्त्यर्थं प्रयत्नः कर्तव्यः। हस्तगतं यत् भवेत् तत् जागरूकतया रक्षणीयम् । यत् रक्षितं तत् यथा वर्धेत तथा पालनीयम् । एवं यद् संरक्ष्य वर्धितं तत् योग्ये पात्रे निक्षिपेत् ।
|आङ्ग्लार्थः=Let him know that these are the four means for securing the aims of human (existence); let him, without ever tiring, properly employ them.
 
 
}}
"https://sa.wikiquote.org/wiki/अलब्धं_चैव_लिप्सेत..." इत्यस्माद् प्रतिप्राप्तम्