"असंभवं हेममृगस्य..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
|शीर्षकम् =सुभाषितम्
|सुभाषितम्=
'''असंभवं हेममृगस्य जन्म तथापि रामो लुलुभे मृगाय ।'''<br />
'''प्रायः समापन्नविपत्तिकाले धियोऽपि पुंसां मलिना भवन्ति ॥'''
'''तथापि रामो लुलुभे मृगाय ।'''<br />
'''प्रायः समापन्नविपत्तिकाले'''<br />
'''धियोऽपि पुंसां मलिना भवन्ति ॥'''
|ग्रन्थः=हितोपदेशः
|IAST=asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya ।<br />
prāyaḥ samāpannavipattikāle dhiyo'pi puṃsāṃ malinā bhavanti ॥
tathāpi rāmo lulubhe mṛgāya ।<br />
prāyaḥ samāpannavipattikāle<br />
dhiyo'pi puṃsāṃ malinā bhavanti ॥
|पदच्छेदः=असंभवं, हेममृगस्य, जन्म, तथापि, रामः, लुलुभे, मृगाय, प्रायः, समापन्नविपत्तिकाले, धियः, अपि, पुंसां, मलिना, भवन्ति ।
|अर्थः=सुवर्णहरिणः भवितुं नार्हति, तथापि रामस्य मनसि तद्विषये लोभः उत्पन्नः । कष्टकालः उपस्थितः चेत् धीमतामपि मनसि अविवेकः उत्पद्येत् ।
"https://sa.wikiquote.org/wiki/असंभवं_हेममृगस्य..." इत्यस्माद् प्रतिप्राप्तम्