"आगच्छति यदा लक्ष्मीः..." इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
nirgacchati yadā lakṣmīḥ gajabhuktakapitthavat ॥
|पदच्छेदः=आगच्छति, यदा, लक्ष्मीः, नारिकेलफलाम्बुवत्, निर्गच्छति, यदा, लक्ष्मीः, गजभुक्तकपित्थवत् ।
|अर्थः=लक्ष्म्याः आगमनं नारिकेले जलस्य सङ्ग्रहणं यथा (क्रमेण) भवति तथा भवति । किन्तु तस्याः निर्गमनं तु गजेन कपित्थभक्षणं यथा (सहसा) भवति तथा एव भवति ।
|अर्थः=
|आङ्ग्लार्थः=TheGood wayluck Lakshmiappears comes(gradually), like theas water in the coconut, inand thedisappears same(suddenly) way,as Lakshmithe goesfruit likeof the wood-apple eaten by the elephant. (Wekapittha) cannotwhich noticeis howeaten moneyby comesan and how it disappears)elephant.
}}
[[वर्गः:आकारादीनि सुभाषितानि]]
[[वर्गः:विषयविभागः करणीयः]]
[[वर्गः:अर्थः लेखनीयः]]
"https://sa.wikiquote.org/wiki/आगच्छति_यदा_लक्ष्मीः..." इत्यस्माद् प्रतिप्राप्तम्