"रूमि" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५:
* स्वस्य हृदयस्य परिशुद्धतायाः अनुगुणं प्रत्येकः अपि अदृश्यं पश्यति । तच्च अवलम्बते तेन कियता प्रमाणेन संस्कृतम् इत्येतत् । येन संस्कृतं तेन अधिकं दृश्यते - तत्पुरतः अदृश्यम् आधिक्येन दृश्यरूपं प्राप्नुवन्ति ।
** उद्धृतम् -''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162
 
[[Category:अमृतवचनम्/धर्मबोधकाः]]
"https://sa.wikiquote.org/wiki/रूमि" इत्यस्माद् प्रतिप्राप्तम्