"रूमि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
** उद्धृतम् -''The Sufi Path of Love : The Spiritual Teachings of Rumi'' (1983) by William C. Chittick, p. 162
 
* '''एहि, एहि त्वं यःकोऽपि<br>आटको वा, पूजकः, त्यागाकांक्षी वा भवतु नाम, न कापि चिन्ता ।<br>विषादसार्थः नास्माकम् ।<br>शताधिकवारं त्वया प्रतिज्ञाभङ्गः कृतः चेदपि चिन्ता नास्ति, एहि, एहि पुनः एहि ।
शताधिकवारं त्वया प्रतिज्ञाभङ्गः कृतः चेदपि चिन्ता नास्ति, एहि, एहि पुनः एहि ।'''
** As quoted in ''Sunbeams : A Book of Quotations'' (1990) by Sy Safransky, p. 67
 
* प्रत्येकः अपि विशिष्टाय कार्याय प्राप्तजन्मा अस्ति । तद्कार्यस्य सम्पादनेच्छा सर्वस्मिन् हृदये निहिता अस्ति ।
* '''Everyone has been made for some particular work, and the desire for that work has been put in every heart.'''
** Asउद्धृतम् quoted in- ''Marry Your Muse : Making a Lasting Commitment to Your Creativity'' (1997) by Jan Phillips, p. 75
 
* प्रमुदितोऽहम्... नितराम्, अस्मिन् जगति स्थितिः अशक्या ;<br> किन्तु आत्मा इव, जगतः नेत्रेभ्यः गोपितोऽहम् । <br>तरुमूलं भूमौ बद्धं यदि न स्यात्, तर्हि ते माम् असारयिष्यन् ;<br> यतः सम्फुल्लोहमस्मि ईर्ष्यावहः उपवनस्य ।
* I am so happy, I cannot be contained in the world;<br>But like a spirit, I am hidden from the eyes of the world.<br>If the foot of the trees were not tied to earth, they would be pursuing me;<br>For I have blossomed so much, I am the envy of the gardens.
** Divan 1740:1-3, as translatedअनुवादः by- Fatemeh Keshavarz in ''Reading Mystical Lyric : The Case of Jalal al-Din Rumi'' (1998)
 
* देवमानवाः सागरमत्स्याः इव ; स्वेच्छानुसारं तत्र अत्र सर्वत्र ते मुखम् उत्तोलयन्ति ।
* '''The men of God are like fishes in the ocean; they pop up into view on the surface here and there and everywhere, as they please.'''
** Asउद्धृतम् quoted- in [http://weekly.ahram.org.eg/1998/385/cu2.htm "A feather on the breath of God" by Nur Elmessiri in ''Al-Ahram Weekly Online'' Issue No. 385 (9 - 15 July 1998)]
 
* यस्य आशां बुद्धिः पराभवति सः देवतान् अतिशेते; यस्य आशा बुद्धिम् अतिशेते सः पशोः अपि कनीयान् ।
* He whose intellect overcomes his desire is higher than the angels; he whose desire overcomes his intellect is less than an animal.
** Asउद्धृतम् quoted in- ''The Rumi Collection : An Anthology of Translations of Mevlana Jalaluddin Rumi'' (2000) by Kabir Helminski
 
* दोषः तस्मिन् विद्यते यः निन्दति । आत्मा निन्दनाय न किमपि पश्यति ।
* '''The fault is in the one who blames. Spirit sees nothing to criticize.'''
** Asउद्धृतम् quoted in- ''Rumi Wisdom: Daily Teachings from the Great Sufi Master'' (2000) by [[w:Timothy Freke|Timothy Freke]]
** Variant: The fault is in the blamer — Spirit sees nothing to criticize.
 
* तव प्रेमपात्रस्य शोभा तव कार्ये अभिव्यक्ता भवतु ।
* '''Let the beauty of what you love be what you do.'''
** Asउद्धृतम् quoted in- ''Path for Greatness : Spiritualty at Work'' (2000) by Linda J. Ferguson, p. 51
 
[[Category:अमृतवचनम्/धर्मबोधकाः]]
"https://sa.wikiquote.org/wiki/रूमि" इत्यस्माद् प्रतिप्राप्तम्