"रवीन्द्रनाथठाकूरः" इत्यस्य संस्करणे भेदः

(लघु) ८ पुनरावृत्तिः: Importing from Incubator
No edit summary
पङ्क्तिः ३:
==अमृतवचनानि==
*भारतदेशे मम प्रीतिः सेवाभावः च तस्य विशालस्य भौगोलिकस्य आकारस्य, वैभवोपेतस्य इतिहासस्य वा कारणतः न, प्रत्युत सः सत्ये स्वातन्त्र्ये उच्चतरजीवनादर्शे च आस्थावान् अस्ति इति कारणतः । वयं जानीमः यत् किञ्चन लक्ष्यं भारतवर्षं सर्वदा प्रेरयति इति । तच्च - विविधतायाम् एकत्वपरिकल्पनं, गन्तव्यं प्रति विभिन्नानाम् उपासनपद्धतीनां नयनम्, ‘अनेकेषु एकत्वम्’ इत्येतस्य तत्त्वस्य याथार्थ्येन अनुभवनं, विभेदेषु वहतः आन्तरिकैकतारूपस्य सर्वोच्चसिद्धान्तस्य दृढनिश्चयपुरस्सरम् अनुसरणं चेति । बाह्यजगति दृश्यमानानि वैशिष्ट्यानि अनाशयता एव तेन एतानि अधिगन्तुं प्रयासः क्रियमाणः अस्ति । विविधतायाम् एकत्वस्य अनुभूतिः, एकतायाः विस्ताराय अखण्डः प्रयासः इत्येतदुभयं भारतस्य सहजं स्वाभाविकं वैशिष्ट्यम् अस्ति ।
==बाह्यशृङ्खला==
 
{{विकिपीडिया|रवीन्द्रनाथठाकूरः}}
* [http://www.kirjasto.sci.fi/rtagore.htm Brief biography] at Kirjasto (Pegasos)
* [http://www.gutenberg.org/browse/authors/t#a942 Rabindranath Tagore] at [[w:Project Gutenberg|Project Gutenberg]]
* [http://onlinebooks.library.upenn.edu/webbin/book/search?amode=start&author=Tagore%2c%20Rabindranath Online texts of some of Rabindranath Tagore's works]
* [http://www.calcuttaweb.com/tagore/tagore.htm Brief biography, and some of Tagore's English works] at Calcuttaweb.com]
* [http://nobelprize.org/nobel_prizes/literature/laureates/1913/tagore-article.html "''Tagore and His India''"] - [[w:Amartya Sen|Amartya Sen]] - article on Tagore by Amartya Sen featured on Nobel Foundation website
* [http://www.nobel.se/literature/laureates/1913/tagore-bio.html Biography of Tagore at the official website of the Nobel Foundation]
** [http://www.nobel.se/literature/laureates/1913/press.html Nobel Prize in Literature Presentation Speech from the official website of Nobel Foundation]
* [http://www.poetseers.org/nobel_prize_for_literature/tagore/tagores_poems/ Poems of Tagore]
* [http://www.bbc.co.uk/arts/books/author/tagore/index.shtml Profile] by [[w:BBC|BBC]]
* [http://www.visva-bharati.ac.in Visva-Bharati]
*[http://www.parabaas.com/rabindranath Rabindranath Section in Parabaas]
 
 
[[Category:लेखकाः]]
"https://sa.wikiquote.org/wiki/रवीन्द्रनाथठाकूरः" इत्यस्माद् प्रतिप्राप्तम्